B 484 6

Manuscript culture infobox

Filmed in: B 484/6
Title: Śekharaṭīkā
Dimensions: 24.5 x 11.0 cm
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/663
Remarks:


Reel No. B 484/7

Inventory No. New

Title Śekharaṭīkā

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 11.0 cm

Binding Hole(s)

Folios 94

Lines per Folio 10

Foliation figures on the verso, in the left hand margin under the abbreviation śe. ṭi

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/663

Manuscript Features

A large number of the folio is in disorder. And in the right the foliation is different from the left.


Excerpts

Beginning

śādyarther ti āhinā guṇasahitau atra pūraṇārthatvena pūranāt

svārththaitīpādanityanamtasyāpi grahaṇaṃ vyākhyānāt guṇārthaśabdena

kevalaguṇavācī san

guṇopasarjanadravyavācīguṇabodhakaprakṛtikabhāvapratyatāntaś ca gṛhyate

vyākhyānāt taāha kākasyeti (fol. 1r1–3)



End

varṇānāṃ kriyāvatvābhyupagamāj jhaṭiti śrotradeśam āgatānāṃ śrotreṇa hrahāc

chrotrasyaiva cātakārikatvena varṇadeśagamanāt tadgrahād

vīcītaraṃganyāyenānaṃtavarṇotpattikalapane parmāṇābhāvāt jñānānām api

varṇavad āśu vināśināśitvenottarotarajñāne pūrvapūrvajñānavatvasya grahītum

aśakyatvād ānupūrvyā evābhavāvād tadvaiśiṣṭhyasya varṇe sutarām

abhāvādyathākathaṃcid grahe vā ānupūrvyāṃ anaṃtatvena tasyāḥ

śaktattāvacchedakatvāsaṃbhavena tadviśiṣṭe śaktigrahasyaivāsaṃ (fol. 105: 6–10)



Colophon

Microfilm Details

Reel No. B 484/6

Date of Filming 22-05-1973

Exposures 106

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 02-08-2011

Bibliography